Monday, March 23, 2020

Mahamari Stotra For Pandemics

As we all know, the onset of Coronavirus has caused fear in the entire world.
It is said in Sanatana Dharma, that when sins will be at its peak, from time to time, Gods will come to clear the sinners from the earth in millions.

For pandemic, which is also known as Mahamari in Sanskrit and Hindi, there is a goddess called Mahamari.
It is said in Mahamari Stotra that when there is a Mahamari, a person must run off to jungles and stay there and worship gods.
Now, this rule was made in satyuga when living in jungles was a practice. The same is not possible today.


It is said, that in Kali Yuga, when men and women will be stealers, having illicit affairs with wives and husbands of other people, Goddess Durga will come in the form of Mahamari and clear off the earth from thousands and millions of sinners.

The stotra that I am sharing ahead has a lot of rules for completing its sadhana. Even though they arent difficult, they are unfeasible to be followed by a grihasth.
However, it is said that the person who writes and keeps it in his home temple, does its puja and recites the stotra daily will never have the fear of a pandemic.

One must follow basic puja rules. The stotra must be recited daily early morning in front of goddess Durga idol or yantra.

Stotra:
॥ महामारीस्तोत्रम् ॥
 श्रीगणेशाय नमः ॥ 
देव्युवाच । 
पुरा ब्रह्मा तु मां सृष्ट्वा समाहूयाब्रवीद्वचः । 
श‍ृणु मे वचनं पुत्रि कुरुष्वाद्याथ सादरम् ॥ १॥
 कलौ जना दुराचारा राजानश्च तथाविधाः । 
अतो गत्वा भुवं देवि मृत्युरूपा भवाशु च ॥ २॥
परद्रव्यापहर्तारः परस्त्रीनिरताः सदा । 
देवस्वहरणे सक्ता ब्रह्मस्वहरणे नृप ॥ ३॥ 
तेषां दोषवशात्त्वं तु जनान् संहर नित्यशः । 
ब्रह्मणैवं समादिष्टा इन्द्राद्यैः सुरसत्तमैः ॥ ४॥ 
भुवं समागता तत्र जनाञ्ज्ञात्वाथ पापिनः । 
राज्ञो दोषान्पुरस्कृत्य ग्रामे ग्रामे वसाम्यहम् । 
तत्रापि पापिनो हत्वा पुनर्ग्रामान्तरं भजे ॥ ५॥ 
एवं देशानटित्वाऽहं सर्वान्संहृत्य वै जनान् । 
पुनर्गच्छामि सदनं ब्रह्मणः परमेष्ठिनः ॥ ६॥ 
एवं मदागमं ज्ञात्वा बुद्धिमान्पुण्यकृन्नरः । 
विचार्य शास्त्रतो नित्यं जागरूको भवेदलम् ॥ ७॥ 
पतन्ति मूषिका यत्र नृत्यन्ति विरमन्ति च । 
तद्गृहं तत्क्षणं त्यक्त्वा सकुटुम्बो वने विशेत् ॥ ८॥ 
तत्र शान्तिं प्रकुर्वीत महादेव्याः समीरिताम् । 
जपित्वा च महामन्त्रं पठित्वा स्तोत्रमुत्तमम् ॥ ९॥ 
वने जलाशयं गत्वा ऊर्ध्वबाहुरधोमुखः । 
वीरासने चोपविश्य जपेन्मन्त्रं सहस्रशः ॥ १०॥ 
संस्थाप्य प्रतिमां तत्र धूपदीपोपहारकैः । 
सम्पूज्य विधिवत्पश्चाज्जुहुयात्प्रत्यहं नरः ॥ ११॥ 
हरिद्राचूर्णमिश्रेण चित्रान्नेनैव संयुतः । 
समिद्भिः खदिरैर्भक्त्या ब्राह्मणैश्च समन्वितः ॥ १२॥ 
पत्नीपुत्रात्मभृत्यैश्च जुहुयादनुवासरम् । 
होमान्ते च पठेन्नित्यं स्तोत्रमेतज्जितेन्द्रियः ॥ १३॥ 
नमो देवि महादेवि सर्वशोकवशङ्करी । 
सर्वदा सर्वतो मह्यं कृपां कुरु कृपामयि ॥ १४॥ 
मेरौ कैलासशिखरे हेमाद्रौ गन्धमादने ।
 नित्यप्रियकृतावासे मद्यमांसबलिप्रिये ॥ १५॥ 
महासैन्यसमायुक्ते सर्वप्राणविहिंसके । 
सर्वाभिचारिके देवि सर्वं त्वं रक्ष सर्वदा ॥ १६॥ 
यत्र कुत्र स्थले वापि यस्मिन् कस्मिन् यदा तदा । 
रक्ष मां रक्ष मां देवि सपुत्रपशुभृत्यकम् ॥ १७॥ 
माङ्गल्यं मङ्गलं देहि महामङ्गलदायिनि । 
लोकानामभये सर्वमङ्गले मङ्गलप्रिये ॥ १८॥ 
इति स्तुत्वा महादेवीं भक्तिभावेन संयुतः । 
भुञ्जीत स्वजनैर्युक्तो देवीं तां मनसा स्मरन् ॥ १९॥
 यदा स्वगृहचैत्येषु ध्वाङ्क्षरावो भविष्यति । 
काकशान्तिं ततः कृत्वा गृहं गन्तुमुपक्रमेत् ॥ २०॥ 
सुमुहूर्ते सुनक्षत्रे स्वलङ्कृत्य ततो गृहम् । 
ब्राह्मणैर्बन्धुभिः सार्धं संविशेद्गृहमात्मनः ॥ २१॥ 
स्वस्तिवाचनविप्रेभ्यः शान्तिसूक्तोक्तिपूर्वकम् । 
दक्षिणां च हिरण्यादिं दद्याच्छाट्यविवर्जितः ॥ २२॥ 
ब्राह्मणान्भोजयित्वा च देवीं तां प्रार्थयेद्गृहे । 
गच्छ गच्छ महादेवि स्वस्थानं मङ्गलं कुरु ॥ २३॥ 
एवं कृत्यविधानेन मारिकाशान्तिरुत्तमा । 
जायते नात्र सन्देहः सत्यं सत्यं समीरितम् ॥ २४॥ 
इत्येतत्कथितं देव्या देवेभ्यः स्वात्मसम्भवम् । 
माहात्म्यं पठितं येन सोऽपि माङ्गल्यमाप्नुयात् ॥ २५॥ 
लिखितं पुस्तकं यस्य गृहे तिष्ठति सर्वदा । 
तस्य मारीभयं नास्ति सत्यं सत्यं मयोदितम् ॥ २६॥
 पुस्तकं पूजयेद्यस्तु श्रद्धया परया सदा । 
सोऽपि माङ्गल्यमाप्नोति इहामुत्र परां गतिम् ॥ २७॥ 
सर्वं त्यक्त्वा साधयेत देवीं यत्नैर्धनैरपि । 
स्तोष्यन्ति परया भक्त्या सर्वकामार्थसिद्धये ॥ २८॥ 
बिडाला यत्र नश्यन्ति यत्र नश्यन्ति मूषिकाः । 
स्थानं तच्च परित्यज्य स्थानं शून्यं च कारयेत् ॥ २९॥ 

इति श्रीदेवीपुराणे श्रीमहामारिकास्तोत्रं सम्पूर्णम् ॥

Mantra:
``ॐ नमो भगवति महामारिके मृत्युरूपिणि सकुटुम्बं मां रक्षस्व स्वाहा ।'' 

The mantra must be written at the bottom of the page where you have written the stotra.
For those who are looking for a simple mantra for protection can chant Surya Gayatri Mantra 1 mala daily.  But if you are highly fearful and think you have a possibility of getting infected, you must follow the procedure mentioned previously. That will protect you from the virus.
Keep in mind that the stotra is for protection and its working depends on your faith in it. If you believe that mantras and god worship don't work in curing diseases, you can ignore this post.

Jay Shri Rama
Jay Hanuman