Friday, January 12, 2018

Lord Shiva Shaanti Stotra for removing spiritual hurdles

Many times, a sadhak faces problems or hindrances in his daily puja or purushcharan puja. Such kind of problems cannot be removed by material tactics.
Today, one such rare stotra si being shared by me here, reciting which a person can remove any kind of negativity that may be existing around him.

There isnt much procedure for this stotra. All he has to do is recite this stotra 10 times before starting his daily puja and then take blessings of Lord Shiva to get success in your spiritual endeavours.
That is it.
The stotra is called as Shaanti Stotra and it invokes Lord Shiva.

Shaanti Stotra:
|| नश्यन्तु प्रेतकूष्माण्डा नश्यन्तु दूषका नराः ।
साधकानां शिवाः सन्तु स्वाम्नायपरिपालनम् ॥ १॥

नन्दन्तु मातरः सर्वा जयन्तु योगिनीगणाः ।
जयन्तु सिद्धा डाकिन्यो जयन्तु गुरूशक्तयः ॥ २॥

नन्दन्तु ह्यणिमाद्याश्च नन्दन्तु गुह्यकादयः ।
नन्दन्तु भैरवाः सर्वे सिद्धविद्याधरादयः ॥ ३॥

ये चाम्नायविशुद्धाश्च मन्त्रिणः शुद्धबुद्धयः ।
सर्वदा नन्दयानन्दं नन्दन्तु कुलपालकाः ॥ ४॥

इन्द्राद्यास्तर्पिताः सन्तु तृप्यन्तु वास्तुदेवताः ।
चन्द्रसूर्यादयो देवास्तृप्यन्तु गुरूभक्तितः ॥ ५॥

नक्षत्राणि ग्रहा योगाः करणाद्यास्तथापरे ।
ते सर्वे सुखिनो यान्तु मासाश्च तिथयस्तथा ॥ ६॥

तृप्यन्तु पितरः सर्वे ऋतवो संवत्सरादयः ।
खेचरा भूचराश्चैव तृप्यन्तु मम भक्तितः ॥ ७॥

अन्तरिक्षचरा घोरा ये चान्ये देवयोनयः ।
सर्वे तु सुखिनो यान्तु सर्वा नद्यश्च पक्षिणः ॥ ८॥

पर्वताः सुखिनः सन्तु तथा तत्कन्दरा गुहाः ।
ऋषयो ब्राह्मणाः सर्वे शान्तिं कुर्वन्तु मे सदा ॥ ९॥

तीर्थानि पशवो गावो याश्चान्याः पुण्यभूमयः ।
वृद्धाः पतिव्रता नार्यः शिवं कुर्वन्तु मे सदा ॥ १०॥

शिवं सर्वत्र मे चास्तु पुत्रदारधनादिषु ।
राजानः सुखिनः सन्तु क्षेममार्गे तु मे सदा ॥ ११॥

शुभा मे दिवसा यान्तु शिवास्तिष्ठन्तु मे शिवाः ।
द्वेष्टारः साधकानां च सदैवाम्नायदूषकाः ॥ १२॥

डाकिनीनां मुखे यान्तु तृप्तातृप्ताश्च तेषु ताः ।
शत्रवो नाशमायान्तु मम निन्दाकराः सदा ॥ १३॥

ये निन्दका ते विपदं प्रयान्तु ये साधकास्ते प्रभवन्तु सिद्धाः ।
ये सर्ववीराः करुणावलोकात्पुनः पुरात्मन्मम सन्निधत्स्व ॥ १४॥

In English -|| naśyantu pretakūṣmāṇḍā naśyantu dūṣakā narāḥ ।
sādhakānāṃ śivāḥ santu svāmnāyaparipālanam ॥ 1॥ 


nandantu mātaraḥ sarvā jayantu yoginīgaṇāḥ । 
jayantu siddhā ḍākinyo jayantu gurūśaktayaḥ ॥ 2॥
nandantu hyaṇimādyāśca nandantu guhyakādayaḥ । 
nandantu bhairavāḥ sarve siddhavidyādharādayaḥ ॥ 3॥
ye cāmnāyaviśuddhāśca mantriṇaḥ śuddhabuddhayaḥ ।
sarvadā nandayānandaṃ nandantu kulapālakāḥ ॥ 4॥

indrādyāstarpitāḥ santu tṛpyantu vāstudevatāḥ ।
candrasūryādayo devāstṛpyantu gurūbhaktitaḥ ॥ 5॥ 

nakṣatrāṇi grahā yogāḥ karaṇādyāstathāpare ।
te sarve sukhino yāntu māsāśca tithayastathā ॥ 6॥ 

tṛpyantu pitaraḥ sarve ṛtavo saṃvatsarādayaḥ । 
khecarā bhūcarāścaiva tṛpyantu mama bhaktitaḥ ॥ 7॥ 

antarikṣacarā ghorā ye cānye devayonayaḥ । 
sarve tu sukhino yāntu sarvā nadyaśca pakṣiṇaḥ ॥ 8॥ 

parvatāḥ sukhinaḥ santu tathā tatkandarā guhāḥ । 
ṛṣayo brāhmaṇāḥ sarve śāntiṃ kurvantu me sadā ॥ 9॥ 

tīrthāni paśavo gāvo yāścānyāḥ puṇyabhūmayaḥ ।
vṛddhāḥ pativratā nāryaḥ śivaṃ kurvantu me sadā ॥ 10॥

śivaṃ sarvatra me cāstu putradāradhanādiṣu ।
rājānaḥ sukhinaḥ santu kṣemamārge tu me sadā ॥ 11॥

śubhā me divasā yāntu śivāstiṣṭhantu me śivāḥ ।
dveṣṭāraḥ sādhakānāṃ ca sadaivāmnāyadūṣakāḥ ॥ 12॥

ḍākinīnāṃ mukhe yāntu tṛptātṛptāśca teṣu tāḥ । 
śatravo nāśamāyāntu mama nindākarāḥ sadā ॥ 13॥

ye nindakā te vipadaṃ prayāntu ye sādhakāste prabhavantu siddhāḥ । 
ye sarvavīrāḥ karuṇāvalokātpunaḥ purātmanmama sannidhatsva ॥ 14॥

 iti śānti stotram ।

No comments:

Post a Comment